कृदन्तरूपाणि - सु + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुभ्लेषणम्
अनीयर्
सुभ्लेषणीयः - सुभ्लेषणीया
ण्वुल्
सुभ्लेषकः - सुभ्लेषिका
तुमुँन्
सुभ्लेषितुम्
तव्य
सुभ्लेषितव्यः - सुभ्लेषितव्या
तृच्
सुभ्लेषिता - सुभ्लेषित्री
ल्यप्
सुभ्लेष्य
क्तवतुँ
सुभ्लेषितवान् - सुभ्लेषितवती
क्त
सुभ्लेषितः - सुभ्लेषिता
शतृँ
सुभ्लेषन् - सुभ्लेषन्ती
शानच्
सुभ्लेषमाणः - सुभ्लेषमाणा
ण्यत्
सुभ्लेष्यः - सुभ्लेष्या
अच्
सुभ्लेषः - सुभ्लेषा
घञ्
सुभ्लेषः
सुभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः