कृदन्तरूपाणि - परा + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभ्लेषणम्
अनीयर्
पराभ्लेषणीयः - पराभ्लेषणीया
ण्वुल्
पराभ्लेषकः - पराभ्लेषिका
तुमुँन्
पराभ्लेषितुम्
तव्य
पराभ्लेषितव्यः - पराभ्लेषितव्या
तृच्
पराभ्लेषिता - पराभ्लेषित्री
ल्यप्
पराभ्लेष्य
क्तवतुँ
पराभ्लेषितवान् - पराभ्लेषितवती
क्त
पराभ्लेषितः - पराभ्लेषिता
शतृँ
पराभ्लेषन् - पराभ्लेषन्ती
शानच्
पराभ्लेषमाणः - पराभ्लेषमाणा
ण्यत्
पराभ्लेष्यः - पराभ्लेष्या
अच्
पराभ्लेषः - पराभ्लेषा
घञ्
पराभ्लेषः
पराभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः