कृदन्तरूपाणि - अधि + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिभ्लेषणम्
अनीयर्
अधिभ्लेषणीयः - अधिभ्लेषणीया
ण्वुल्
अधिभ्लेषकः - अधिभ्लेषिका
तुमुँन्
अधिभ्लेषितुम्
तव्य
अधिभ्लेषितव्यः - अधिभ्लेषितव्या
तृच्
अधिभ्लेषिता - अधिभ्लेषित्री
ल्यप्
अधिभ्लेष्य
क्तवतुँ
अधिभ्लेषितवान् - अधिभ्लेषितवती
क्त
अधिभ्लेषितः - अधिभ्लेषिता
शतृँ
अधिभ्लेषन् - अधिभ्लेषन्ती
शानच्
अधिभ्लेषमाणः - अधिभ्लेषमाणा
ण्यत्
अधिभ्लेष्यः - अधिभ्लेष्या
अच्
अधिभ्लेषः - अधिभ्लेषा
घञ्
अधिभ्लेषः
अधिभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः