कृदन्तरूपाणि - वि + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विभ्लेषणम्
अनीयर्
विभ्लेषणीयः - विभ्लेषणीया
ण्वुल्
विभ्लेषकः - विभ्लेषिका
तुमुँन्
विभ्लेषितुम्
तव्य
विभ्लेषितव्यः - विभ्लेषितव्या
तृच्
विभ्लेषिता - विभ्लेषित्री
ल्यप्
विभ्लेष्य
क्तवतुँ
विभ्लेषितवान् - विभ्लेषितवती
क्त
विभ्लेषितः - विभ्लेषिता
शतृँ
विभ्लेषन् - विभ्लेषन्ती
शानच्
विभ्लेषमाणः - विभ्लेषमाणा
ण्यत्
विभ्लेष्यः - विभ्लेष्या
अच्
विभ्लेषः - विभ्लेषा
घञ्
विभ्लेषः
विभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः