कृदन्तरूपाणि - भ्लेष् + णिच्+सन् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभ्लेषयिषणम्
अनीयर्
बिभ्लेषयिषणीयः - बिभ्लेषयिषणीया
ण्वुल्
बिभ्लेषयिषकः - बिभ्लेषयिषिका
तुमुँन्
बिभ्लेषयिषितुम्
तव्य
बिभ्लेषयिषितव्यः - बिभ्लेषयिषितव्या
तृच्
बिभ्लेषयिषिता - बिभ्लेषयिषित्री
क्त्वा
बिभ्लेषयिषित्वा
क्तवतुँ
बिभ्लेषयिषितवान् - बिभ्लेषयिषितवती
क्त
बिभ्लेषयिषितः - बिभ्लेषयिषिता
शतृँ
बिभ्लेषयिषन् - बिभ्लेषयिषन्ती
शानच्
बिभ्लेषयिषमाणः - बिभ्लेषयिषमाणा
यत्
बिभ्लेषयिष्यः - बिभ्लेषयिष्या
अच्
बिभ्लेषयिषः - बिभ्लेषयिषा
घञ्
बिभ्लेषयिषः
बिभ्लेषयिषा


सनादि प्रत्ययाः

उपसर्गाः