कृदन्तरूपाणि - भ्लेष् + णिच् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भ्लेषणम्
अनीयर्
भ्लेषणीयः - भ्लेषणीया
ण्वुल्
भ्लेषकः - भ्लेषिका
तुमुँन्
भ्लेषयितुम्
तव्य
भ्लेषयितव्यः - भ्लेषयितव्या
तृच्
भ्लेषयिता - भ्लेषयित्री
क्त्वा
भ्लेषयित्वा
क्तवतुँ
भ्लेषितवान् - भ्लेषितवती
क्त
भ्लेषितः - भ्लेषिता
शतृँ
भ्लेषयन् - भ्लेषयन्ती
शानच्
भ्लेषयमाणः - भ्लेषयमाणा
यत्
भ्लेष्यः - भ्लेष्या
अच्
भ्लेषः - भ्लेषा
युच्
भ्लेषणा


सनादि प्रत्ययाः

उपसर्गाः