कृदन्तरूपाणि - परि + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिजागलनम्
अनीयर्
परिजागलनीयः - परिजागलनीया
ण्वुल्
परिजागालकः - परिजागालिका
तुमुँन्
परिजागलीतुम् / परिजागलितुम्
तव्य
परिजागलीतव्यः / परिजागलितव्यः - परिजागलीतव्या / परिजागलितव्या
तृच्
परिजागलीता / परिजागलिता - परिजागलीत्री / परिजागलित्री
ल्यप्
परिजागिल्य
क्तवतुँ
परिजागिलीतवान् / परिजागिलितवान् - परिजागिलीतवती / परिजागिलितवती
क्त
परिजागिलीतः / परिजागिलितः - परिजागिलीता / परिजागिलिता
शतृँ
परिजागिलन् - परिजागिलती
ण्यत्
परिजागाल्यः - परिजागाल्या
अच्
परिजागिलः - परिजागिला
अप्
परिजागलः
परिजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः