कृदन्तरूपाणि - सु + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुजागलनम्
अनीयर्
सुजागलनीयः - सुजागलनीया
ण्वुल्
सुजागालकः - सुजागालिका
तुमुँन्
सुजागलीतुम् / सुजागलितुम्
तव्य
सुजागलीतव्यः / सुजागलितव्यः - सुजागलीतव्या / सुजागलितव्या
तृच्
सुजागलीता / सुजागलिता - सुजागलीत्री / सुजागलित्री
ल्यप्
सुजागिल्य
क्तवतुँ
सुजागिलीतवान् / सुजागिलितवान् - सुजागिलीतवती / सुजागिलितवती
क्त
सुजागिलीतः / सुजागिलितः - सुजागिलीता / सुजागिलिता
शतृँ
सुजागिलन् - सुजागिलती
ण्यत्
सुजागाल्यः - सुजागाल्या
अच्
सुजागिलः - सुजागिला
अप्
सुजागलः
सुजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः