कृदन्तरूपाणि - अति + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिजागलनम्
अनीयर्
अतिजागलनीयः - अतिजागलनीया
ण्वुल्
अतिजागालकः - अतिजागालिका
तुमुँन्
अतिजागलीतुम् / अतिजागलितुम्
तव्य
अतिजागलीतव्यः / अतिजागलितव्यः - अतिजागलीतव्या / अतिजागलितव्या
तृच्
अतिजागलीता / अतिजागलिता - अतिजागलीत्री / अतिजागलित्री
ल्यप्
अतिजागिल्य
क्तवतुँ
अतिजागिलीतवान् / अतिजागिलितवान् - अतिजागिलीतवती / अतिजागिलितवती
क्त
अतिजागिलीतः / अतिजागिलितः - अतिजागिलीता / अतिजागिलिता
शतृँ
अतिजागिलन् - अतिजागिलती
ण्यत्
अतिजागाल्यः - अतिजागाल्या
अच्
अतिजागिलः - अतिजागिला
अप्
अतिजागलः
अतिजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः