कृदन्तरूपाणि - वि + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विजागलनम्
अनीयर्
विजागलनीयः - विजागलनीया
ण्वुल्
विजागालकः - विजागालिका
तुमुँन्
विजागलीतुम् / विजागलितुम्
तव्य
विजागलीतव्यः / विजागलितव्यः - विजागलीतव्या / विजागलितव्या
तृच्
विजागलीता / विजागलिता - विजागलीत्री / विजागलित्री
ल्यप्
विजागिल्य
क्तवतुँ
विजागिलीतवान् / विजागिलितवान् - विजागिलीतवती / विजागिलितवती
क्त
विजागिलीतः / विजागिलितः - विजागिलीता / विजागिलिता
शतृँ
विजागिलन् - विजागिलती
ण्यत्
विजागाल्यः - विजागाल्या
अच्
विजागिलः - विजागिला
अप्
विजागलः
विजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः