कृदन्तरूपाणि - सम् + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जागलनम् / संजागलनम्
अनीयर्
सञ्जागलनीयः / संजागलनीयः - सञ्जागलनीया / संजागलनीया
ण्वुल्
सञ्जागालकः / संजागालकः - सञ्जागालिका / संजागालिका
तुमुँन्
सञ्जागलीतुम् / संजागलीतुम् / सञ्जागलितुम् / संजागलितुम्
तव्य
सञ्जागलीतव्यः / संजागलीतव्यः / सञ्जागलितव्यः / संजागलितव्यः - सञ्जागलीतव्या / संजागलीतव्या / सञ्जागलितव्या / संजागलितव्या
तृच्
सञ्जागलीता / संजागलीता / सञ्जागलिता / संजागलिता - सञ्जागलीत्री / संजागलीत्री / सञ्जागलित्री / संजागलित्री
ल्यप्
सञ्जागिल्य / संजागिल्य
क्तवतुँ
सञ्जागिलीतवान् / संजागिलीतवान् / सञ्जागिलितवान् / संजागिलितवान् - सञ्जागिलीतवती / संजागिलीतवती / सञ्जागिलितवती / संजागिलितवती
क्त
सञ्जागिलीतः / संजागिलीतः / सञ्जागिलितः / संजागिलितः - सञ्जागिलीता / संजागिलीता / सञ्जागिलिता / संजागिलिता
शतृँ
सञ्जागिलन् / संजागिलन् - सञ्जागिलती / संजागिलती
ण्यत्
सञ्जागाल्यः / संजागाल्यः - सञ्जागाल्या / संजागाल्या
अच्
सञ्जागिलः / संजागिलः - सञ्जागिला - संजागिला
अप्
सञ्जागलः / संजागलः
सञ्जागला / संजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः