कृदन्तरूपाणि - सम् + गॄ - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गलनम् / संगलनम् / सङ्गरणम् / संगरणम्
अनीयर्
सङ्गलनीयः / संगलनीयः / सङ्गरणीयः / संगरणीयः - सङ्गलनीया / संगलनीया / सङ्गरणीया / संगरणीया
ण्वुल्
सङ्गालकः / संगालकः / सङ्गारकः / संगारकः - सङ्गालिका / संगालिका / सङ्गारिका / संगारिका
तुमुँन्
सङ्गलीतुम् / संगलीतुम् / सङ्गरीतुम् / संगरीतुम् / सङ्गलितुम् / संगलितुम् / सङ्गरितुम् / संगरितुम्
तव्य
सङ्गलीतव्यः / संगलीतव्यः / सङ्गरीतव्यः / संगरीतव्यः / सङ्गलितव्यः / संगलितव्यः / सङ्गरितव्यः / संगरितव्यः - सङ्गलीतव्या / संगलीतव्या / सङ्गरीतव्या / संगरीतव्या / सङ्गलितव्या / संगलितव्या / सङ्गरितव्या / संगरितव्या
तृच्
सङ्गलीता / संगलीता / सङ्गरीता / संगरीता / सङ्गलिता / संगलिता / सङ्गरिता / संगरिता - सङ्गलीत्री / संगलीत्री / सङ्गरीत्री / संगरीत्री / सङ्गलित्री / संगलित्री / सङ्गरित्री / संगरित्री
ल्यप्
सङ्गीर्य / संगीर्य
क्तवतुँ
सङ्गीर्णवान् / संगीर्णवान् - सङ्गीर्णवती / संगीर्णवती
क्त
सङ्गीर्णः / संगीर्णः - सङ्गीर्णा / संगीर्णा
शतृँ
सङ्गिरन् / संगिरन् - सङ्गिरन्ती / सङ्गिरती / संगिरन्ती / संगिरती
शानच्
सङ्गिलमानः / संगिलमानः / सङ्गिरमाणः / संगिरमाणः - सङ्गिलमाना / संगिलमाना / सङ्गिरमाणा / संगिरमाणा
ण्यत्
सङ्गार्यः / संगार्यः - सङ्गार्या / संगार्या
अच्
सङ्गलः / संगलः / सङ्गरः / संगरः - सङ्गला - संगला - सङ्गरी - संगरी
अप्
सङ्गलः / संगलः / सङ्गरः / संगरः
क्तिन्
सङ्गीर्णिः / संगीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः