कृदन्तरूपाणि - अनु + गॄ - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुगलनम् / अनुगरणम्
अनीयर्
अनुगलनीयः / अनुगरणीयः - अनुगलनीया / अनुगरणीया
ण्वुल्
अनुगालकः / अनुगारकः - अनुगालिका / अनुगारिका
तुमुँन्
अनुगलीतुम् / अनुगरीतुम् / अनुगलितुम् / अनुगरितुम्
तव्य
अनुगलीतव्यः / अनुगरीतव्यः / अनुगलितव्यः / अनुगरितव्यः - अनुगलीतव्या / अनुगरीतव्या / अनुगलितव्या / अनुगरितव्या
तृच्
अनुगलीता / अनुगरीता / अनुगलिता / अनुगरिता - अनुगलीत्री / अनुगरीत्री / अनुगलित्री / अनुगरित्री
ल्यप्
अनुगीर्य
क्तवतुँ
अनुगीर्णवान् - अनुगीर्णवती
क्त
अनुगीर्णः - अनुगीर्णा
शतृँ
अनुगिरन् - अनुगिरन्ती / अनुगिरती
ण्यत्
अनुगार्यः - अनुगार्या
अच्
अनुगलः / अनुगरः - अनुगला - अनुगरी
अप्
अनुगलः / अनुगरः
क्तिन्
अनुगीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः