कृदन्तरूपाणि - सु + गॄ - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुगलनम् / सुगरणम्
अनीयर्
सुगलनीयः / सुगरणीयः - सुगलनीया / सुगरणीया
ण्वुल्
सुगालकः / सुगारकः - सुगालिका / सुगारिका
तुमुँन्
सुगलीतुम् / सुगरीतुम् / सुगलितुम् / सुगरितुम्
तव्य
सुगलीतव्यः / सुगरीतव्यः / सुगलितव्यः / सुगरितव्यः - सुगलीतव्या / सुगरीतव्या / सुगलितव्या / सुगरितव्या
तृच्
सुगलीता / सुगरीता / सुगलिता / सुगरिता - सुगलीत्री / सुगरीत्री / सुगलित्री / सुगरित्री
ल्यप्
सुगीर्य
क्तवतुँ
सुगीर्णवान् - सुगीर्णवती
क्त
सुगीर्णः - सुगीर्णा
शतृँ
सुगिरन् - सुगिरन्ती / सुगिरती
ण्यत्
सुगार्यः - सुगार्या
अच्
सुगलः / सुगरः - सुगला - सुगरी
अप्
सुगलः / सुगरः
क्तिन्
सुगीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः