कृदन्तरूपाणि - प्र + गॄ - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रगलनम् / प्रगरणम्
अनीयर्
प्रगलनीयः / प्रगरणीयः - प्रगलनीया / प्रगरणीया
ण्वुल्
प्रगालकः / प्रगारकः - प्रगालिका / प्रगारिका
तुमुँन्
प्रगलीतुम् / प्रगरीतुम् / प्रगलितुम् / प्रगरितुम्
तव्य
प्रगलीतव्यः / प्रगरीतव्यः / प्रगलितव्यः / प्रगरितव्यः - प्रगलीतव्या / प्रगरीतव्या / प्रगलितव्या / प्रगरितव्या
तृच्
प्रगलीता / प्रगरीता / प्रगलिता / प्रगरिता - प्रगलीत्री / प्रगरीत्री / प्रगलित्री / प्रगरित्री
ल्यप्
प्रगीर्य
क्तवतुँ
प्रगीर्णवान् - प्रगीर्णवती
क्त
प्रगीर्णः - प्रगीर्णा
शतृँ
प्रगिरन् - प्रगिरन्ती / प्रगिरती
ण्यत्
प्रगार्यः - प्रगार्या
अच्
प्रगलः / प्रगरः - प्रगला - प्रगरी
अप्
प्रगलः / प्रगरः
क्तिन्
प्रगीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः