कृदन्तरूपाणि - निर् + गॄ - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गलनम् / निर्गरणम्
अनीयर्
निर्गलनीयः / निर्गरणीयः - निर्गलनीया / निर्गरणीया
ण्वुल्
निर्गालकः / निर्गारकः - निर्गालिका / निर्गारिका
तुमुँन्
निर्गलीतुम् / निर्गरीतुम् / निर्गलितुम् / निर्गरितुम्
तव्य
निर्गलीतव्यः / निर्गरीतव्यः / निर्गलितव्यः / निर्गरितव्यः - निर्गलीतव्या / निर्गरीतव्या / निर्गलितव्या / निर्गरितव्या
तृच्
निर्गलीता / निर्गरीता / निर्गलिता / निर्गरिता - निर्गलीत्री / निर्गरीत्री / निर्गलित्री / निर्गरित्री
ल्यप्
निर्गीर्य
क्तवतुँ
निर्गीर्णवान् - निर्गीर्णवती
क्त
निर्गीर्णः - निर्गीर्णा
शतृँ
निर्गिरन् - निर्गिरन्ती / निर्गिरती
ण्यत्
निर्गार्यः - निर्गार्या
अच्
निर्गलः / निर्गरः - निर्गला - निर्गरी
अप्
निर्गलः / निर्गरः
क्तिन्
निर्गीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः