कृदन्तरूपाणि - परा + गॄ - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागलनम् / परागरणम्
अनीयर्
परागलनीयः / परागरणीयः - परागलनीया / परागरणीया
ण्वुल्
परागालकः / परागारकः - परागालिका / परागारिका
तुमुँन्
परागलीतुम् / परागरीतुम् / परागलितुम् / परागरितुम्
तव्य
परागलीतव्यः / परागरीतव्यः / परागलितव्यः / परागरितव्यः - परागलीतव्या / परागरीतव्या / परागलितव्या / परागरितव्या
तृच्
परागलीता / परागरीता / परागलिता / परागरिता - परागलीत्री / परागरीत्री / परागलित्री / परागरित्री
ल्यप्
परागीर्य
क्तवतुँ
परागीर्णवान् - परागीर्णवती
क्त
परागीर्णः - परागीर्णा
शतृँ
परागिरन् - परागिरन्ती / परागिरती
ण्यत्
परागार्यः - परागार्या
अच्
परागलः / परागरः - परागला - परागरी
अप्
परागलः / परागरः
क्तिन्
परागीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः