कृदन्तरूपाणि - दुर् + गॄ - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्गलनम् / दुर्गरणम्
अनीयर्
दुर्गलनीयः / दुर्गरणीयः - दुर्गलनीया / दुर्गरणीया
ण्वुल्
दुर्गालकः / दुर्गारकः - दुर्गालिका / दुर्गारिका
तुमुँन्
दुर्गलीतुम् / दुर्गरीतुम् / दुर्गलितुम् / दुर्गरितुम्
तव्य
दुर्गलीतव्यः / दुर्गरीतव्यः / दुर्गलितव्यः / दुर्गरितव्यः - दुर्गलीतव्या / दुर्गरीतव्या / दुर्गलितव्या / दुर्गरितव्या
तृच्
दुर्गलीता / दुर्गरीता / दुर्गलिता / दुर्गरिता - दुर्गलीत्री / दुर्गरीत्री / दुर्गलित्री / दुर्गरित्री
ल्यप्
दुर्गीर्य
क्तवतुँ
दुर्गीर्णवान् - दुर्गीर्णवती
क्त
दुर्गीर्णः - दुर्गीर्णा
शतृँ
दुर्गिरन् - दुर्गिरन्ती / दुर्गिरती
ण्यत्
दुर्गार्यः - दुर्गार्या
अच्
दुर्गलः / दुर्गरः - दुर्गला - दुर्गरी
अप्
दुर्गलः / दुर्गरः
क्तिन्
दुर्गीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः