कृदन्तरूपाणि - अभि + गॄ - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगलनम् / अभिगरणम्
अनीयर्
अभिगलनीयः / अभिगरणीयः - अभिगलनीया / अभिगरणीया
ण्वुल्
अभिगालकः / अभिगारकः - अभिगालिका / अभिगारिका
तुमुँन्
अभिगलीतुम् / अभिगरीतुम् / अभिगलितुम् / अभिगरितुम्
तव्य
अभिगलीतव्यः / अभिगरीतव्यः / अभिगलितव्यः / अभिगरितव्यः - अभिगलीतव्या / अभिगरीतव्या / अभिगलितव्या / अभिगरितव्या
तृच्
अभिगलीता / अभिगरीता / अभिगलिता / अभिगरिता - अभिगलीत्री / अभिगरीत्री / अभिगलित्री / अभिगरित्री
ल्यप्
अभिगीर्य
क्तवतुँ
अभिगीर्णवान् - अभिगीर्णवती
क्त
अभिगीर्णः - अभिगीर्णा
शतृँ
अभिगिरन् - अभिगिरन्ती / अभिगिरती
ण्यत्
अभिगार्यः - अभिगार्या
अच्
अभिगलः / अभिगरः - अभिगला - अभिगरी
अप्
अभिगलः / अभिगरः
क्तिन्
अभिगीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः