कृदन्तरूपाणि - अव + गॄ - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवगलनम् / अवगरणम्
अनीयर्
अवगलनीयः / अवगरणीयः - अवगलनीया / अवगरणीया
ण्वुल्
अवगालकः / अवगारकः - अवगालिका / अवगारिका
तुमुँन्
अवगलीतुम् / अवगरीतुम् / अवगलितुम् / अवगरितुम्
तव्य
अवगलीतव्यः / अवगरीतव्यः / अवगलितव्यः / अवगरितव्यः - अवगलीतव्या / अवगरीतव्या / अवगलितव्या / अवगरितव्या
तृच्
अवगलीता / अवगरीता / अवगलिता / अवगरिता - अवगलीत्री / अवगरीत्री / अवगलित्री / अवगरित्री
ल्यप्
अवगीर्य
क्तवतुँ
अवगीर्णवान् - अवगीर्णवती
क्त
अवगीर्णः - अवगीर्णा
शानच्
अवगिलमानः / अवगिरमाणः - अवगिलमाना / अवगिरमाणा
ण्यत्
अवगार्यः - अवगार्या
अच्
अवगलः / अवगरः - अवगला - अवगरी
अप्
अवगलः / अवगरः
क्तिन्
अवगीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः