कृदन्तरूपाणि - अपि + गॄ - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिगलनम् / अपिगरणम्
अनीयर्
अपिगलनीयः / अपिगरणीयः - अपिगलनीया / अपिगरणीया
ण्वुल्
अपिगालकः / अपिगारकः - अपिगालिका / अपिगारिका
तुमुँन्
अपिगलीतुम् / अपिगरीतुम् / अपिगलितुम् / अपिगरितुम्
तव्य
अपिगलीतव्यः / अपिगरीतव्यः / अपिगलितव्यः / अपिगरितव्यः - अपिगलीतव्या / अपिगरीतव्या / अपिगलितव्या / अपिगरितव्या
तृच्
अपिगलीता / अपिगरीता / अपिगलिता / अपिगरिता - अपिगलीत्री / अपिगरीत्री / अपिगलित्री / अपिगरित्री
ल्यप्
अपिगीर्य
क्तवतुँ
अपिगीर्णवान् - अपिगीर्णवती
क्त
अपिगीर्णः - अपिगीर्णा
शतृँ
अपिगिरन् - अपिगिरन्ती / अपिगिरती
ण्यत्
अपिगार्यः - अपिगार्या
अच्
अपिगलः / अपिगरः - अपिगला - अपिगरी
अप्
अपिगलः / अपिगरः
क्तिन्
अपिगीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः