कृदन्तरूपाणि - दुर् + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जागलनम्
अनीयर्
दुर्जागलनीयः - दुर्जागलनीया
ण्वुल्
दुर्जागालकः - दुर्जागालिका
तुमुँन्
दुर्जागलीतुम् / दुर्जागलितुम्
तव्य
दुर्जागलीतव्यः / दुर्जागलितव्यः - दुर्जागलीतव्या / दुर्जागलितव्या
तृच्
दुर्जागलीता / दुर्जागलिता - दुर्जागलीत्री / दुर्जागलित्री
ल्यप्
दुर्जागिल्य
क्तवतुँ
दुर्जागिलीतवान् / दुर्जागिलितवान् - दुर्जागिलीतवती / दुर्जागिलितवती
क्त
दुर्जागिलीतः / दुर्जागिलितः - दुर्जागिलीता / दुर्जागिलिता
शतृँ
दुर्जागिलन् - दुर्जागिलती
ण्यत्
दुर्जागाल्यः - दुर्जागाल्या
अच्
दुर्जागिलः - दुर्जागिला
अप्
दुर्जागलः
दुर्जागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः