कृदन्तरूपाणि - आङ् + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आजागलनम्
अनीयर्
आजागलनीयः - आजागलनीया
ण्वुल्
आजागालकः - आजागालिका
तुमुँन्
आजागलीतुम् / आजागलितुम्
तव्य
आजागलीतव्यः / आजागलितव्यः - आजागलीतव्या / आजागलितव्या
तृच्
आजागलीता / आजागलिता - आजागलीत्री / आजागलित्री
ल्यप्
आजागिल्य
क्तवतुँ
आजागिलीतवान् / आजागिलितवान् - आजागिलीतवती / आजागिलितवती
क्त
आजागिलीतः / आजागिलितः - आजागिलीता / आजागिलिता
शतृँ
आजागिलन् - आजागिलती
ण्यत्
आजागाल्यः - आजागाल्या
अच्
आजागिलः - आजागिला
अप्
आजागलः
आजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः