कृदन्तरूपाणि - अभि + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजागलनम्
अनीयर्
अभिजागलनीयः - अभिजागलनीया
ण्वुल्
अभिजागालकः - अभिजागालिका
तुमुँन्
अभिजागलीतुम् / अभिजागलितुम्
तव्य
अभिजागलीतव्यः / अभिजागलितव्यः - अभिजागलीतव्या / अभिजागलितव्या
तृच्
अभिजागलीता / अभिजागलिता - अभिजागलीत्री / अभिजागलित्री
ल्यप्
अभिजागिल्य
क्तवतुँ
अभिजागिलीतवान् / अभिजागिलितवान् - अभिजागिलीतवती / अभिजागिलितवती
क्त
अभिजागिलीतः / अभिजागिलितः - अभिजागिलीता / अभिजागिलिता
शतृँ
अभिजागिलन् - अभिजागिलती
ण्यत्
अभिजागाल्यः - अभिजागाल्या
अच्
अभिजागिलः - अभिजागिला
अप्
अभिजागलः
अभिजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः