कृदन्तरूपाणि - निर् + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जागलनम्
अनीयर्
निर्जागलनीयः - निर्जागलनीया
ण्वुल्
निर्जागालकः - निर्जागालिका
तुमुँन्
निर्जागलीतुम् / निर्जागलितुम्
तव्य
निर्जागलीतव्यः / निर्जागलितव्यः - निर्जागलीतव्या / निर्जागलितव्या
तृच्
निर्जागलीता / निर्जागलिता - निर्जागलीत्री / निर्जागलित्री
ल्यप्
निर्जागिल्य
क्तवतुँ
निर्जागिलीतवान् / निर्जागिलितवान् - निर्जागिलीतवती / निर्जागिलितवती
क्त
निर्जागिलीतः / निर्जागिलितः - निर्जागिलीता / निर्जागिलिता
शतृँ
निर्जागिलन् - निर्जागिलती
ण्यत्
निर्जागाल्यः - निर्जागाल्या
अच्
निर्जागिलः - निर्जागिला
अप्
निर्जागलः
निर्जागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः