कृदन्तरूपाणि - अधि + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिजागलनम्
अनीयर्
अधिजागलनीयः - अधिजागलनीया
ण्वुल्
अधिजागालकः - अधिजागालिका
तुमुँन्
अधिजागलीतुम् / अधिजागलितुम्
तव्य
अधिजागलीतव्यः / अधिजागलितव्यः - अधिजागलीतव्या / अधिजागलितव्या
तृच्
अधिजागलीता / अधिजागलिता - अधिजागलीत्री / अधिजागलित्री
ल्यप्
अधिजागिल्य
क्तवतुँ
अधिजागिलीतवान् / अधिजागिलितवान् - अधिजागिलीतवती / अधिजागिलितवती
क्त
अधिजागिलीतः / अधिजागिलितः - अधिजागिलीता / अधिजागिलिता
शतृँ
अधिजागिलन् - अधिजागिलती
ण्यत्
अधिजागाल्यः - अधिजागाल्या
अच्
अधिजागिलः - अधिजागिला
अप्
अधिजागलः
अधिजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः