कृदन्तरूपाणि - नि + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निजागलनम्
अनीयर्
निजागलनीयः - निजागलनीया
ण्वुल्
निजागालकः - निजागालिका
तुमुँन्
निजागलीतुम् / निजागलितुम्
तव्य
निजागलीतव्यः / निजागलितव्यः - निजागलीतव्या / निजागलितव्या
तृच्
निजागलीता / निजागलिता - निजागलीत्री / निजागलित्री
ल्यप्
निजागिल्य
क्तवतुँ
निजागिलीतवान् / निजागिलितवान् - निजागिलीतवती / निजागिलितवती
क्त
निजागिलीतः / निजागिलितः - निजागिलीता / निजागिलिता
शतृँ
निजागिलन् - निजागिलती
ण्यत्
निजागाल्यः - निजागाल्या
अच्
निजागिलः - निजागिला
अप्
निजागलः
निजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः