कृदन्तरूपाणि - अप + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपजागलनम्
अनीयर्
अपजागलनीयः - अपजागलनीया
ण्वुल्
अपजागालकः - अपजागालिका
तुमुँन्
अपजागलीतुम् / अपजागलितुम्
तव्य
अपजागलीतव्यः / अपजागलितव्यः - अपजागलीतव्या / अपजागलितव्या
तृच्
अपजागलीता / अपजागलिता - अपजागलीत्री / अपजागलित्री
ल्यप्
अपजागिल्य
क्तवतुँ
अपजागिलीतवान् / अपजागिलितवान् - अपजागिलीतवती / अपजागिलितवती
क्त
अपजागिलीतः / अपजागिलितः - अपजागिलीता / अपजागिलिता
शतृँ
अपजागिलन् - अपजागिलती
ण्यत्
अपजागाल्यः - अपजागाल्या
अच्
अपजागिलः - अपजागिला
अप्
अपजागलः
अपजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः