कृदन्तरूपाणि - अपि + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिजागलनम्
अनीयर्
अपिजागलनीयः - अपिजागलनीया
ण्वुल्
अपिजागालकः - अपिजागालिका
तुमुँन्
अपिजागलीतुम् / अपिजागलितुम्
तव्य
अपिजागलीतव्यः / अपिजागलितव्यः - अपिजागलीतव्या / अपिजागलितव्या
तृच्
अपिजागलीता / अपिजागलिता - अपिजागलीत्री / अपिजागलित्री
ल्यप्
अपिजागिल्य
क्तवतुँ
अपिजागिलीतवान् / अपिजागिलितवान् - अपिजागिलीतवती / अपिजागिलितवती
क्त
अपिजागिलीतः / अपिजागिलितः - अपिजागिलीता / अपिजागिलिता
शतृँ
अपिजागिलन् - अपिजागिलती
ण्यत्
अपिजागाल्यः - अपिजागाल्या
अच्
अपिजागिलः - अपिजागिला
अप्
अपिजागलः
अपिजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः