कृदन्तरूपाणि - उप + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपजागलनम्
अनीयर्
उपजागलनीयः - उपजागलनीया
ण्वुल्
उपजागालकः - उपजागालिका
तुमुँन्
उपजागलीतुम् / उपजागलितुम्
तव्य
उपजागलीतव्यः / उपजागलितव्यः - उपजागलीतव्या / उपजागलितव्या
तृच्
उपजागलीता / उपजागलिता - उपजागलीत्री / उपजागलित्री
ल्यप्
उपजागिल्य
क्तवतुँ
उपजागिलीतवान् / उपजागिलितवान् - उपजागिलीतवती / उपजागिलितवती
क्त
उपजागिलीतः / उपजागिलितः - उपजागिलीता / उपजागिलिता
शतृँ
उपजागिलन् - उपजागिलती
ण्यत्
उपजागाल्यः - उपजागाल्या
अच्
उपजागिलः - उपजागिला
अप्
उपजागलः
उपजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः