कृदन्तरूपाणि - अव + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवजागलनम्
अनीयर्
अवजागलनीयः - अवजागलनीया
ण्वुल्
अवजागालकः - अवजागालिका
तुमुँन्
अवजागलीतुम् / अवजागलितुम्
तव्य
अवजागलीतव्यः / अवजागलितव्यः - अवजागलीतव्या / अवजागलितव्या
तृच्
अवजागलीता / अवजागलिता - अवजागलीत्री / अवजागलित्री
ल्यप्
अवजागिल्य
क्तवतुँ
अवजागिलीतवान् / अवजागिलितवान् - अवजागिलीतवती / अवजागिलितवती
क्त
अवजागिलीतः / अवजागिलितः - अवजागिलीता / अवजागिलिता
शतृँ
अवजागिलन् - अवजागिलती
ण्यत्
अवजागाल्यः - अवजागाल्या
अच्
अवजागिलः - अवजागिला
अप्
अवजागलः
अवजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः