कृदन्तरूपाणि - अनु + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुजागलनम्
अनीयर्
अनुजागलनीयः - अनुजागलनीया
ण्वुल्
अनुजागालकः - अनुजागालिका
तुमुँन्
अनुजागलीतुम् / अनुजागलितुम्
तव्य
अनुजागलीतव्यः / अनुजागलितव्यः - अनुजागलीतव्या / अनुजागलितव्या
तृच्
अनुजागलीता / अनुजागलिता - अनुजागलीत्री / अनुजागलित्री
ल्यप्
अनुजागिल्य
क्तवतुँ
अनुजागिलीतवान् / अनुजागिलितवान् - अनुजागिलीतवती / अनुजागिलितवती
क्त
अनुजागिलीतः / अनुजागिलितः - अनुजागिलीता / अनुजागिलिता
शतृँ
अनुजागिलन् - अनुजागिलती
ण्यत्
अनुजागाल्यः - अनुजागाल्या
अच्
अनुजागिलः - अनुजागिला
अप्
अनुजागलः
अनुजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः