कृदन्तरूपाणि - उत् + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उज्जागलनम्
अनीयर्
उज्जागलनीयः - उज्जागलनीया
ण्वुल्
उज्जागालकः - उज्जागालिका
तुमुँन्
उज्जागलीतुम् / उज्जागलितुम्
तव्य
उज्जागलीतव्यः / उज्जागलितव्यः - उज्जागलीतव्या / उज्जागलितव्या
तृच्
उज्जागलीता / उज्जागलिता - उज्जागलीत्री / उज्जागलित्री
ल्यप्
उज्जागिल्य
क्तवतुँ
उज्जागिलीतवान् / उज्जागिलितवान् - उज्जागिलीतवती / उज्जागिलितवती
क्त
उज्जागिलीतः / उज्जागिलितः - उज्जागिलीता / उज्जागिलिता
शतृँ
उज्जागिलन् - उज्जागिलती
ण्यत्
उज्जागाल्यः - उज्जागाल्या
अच्
उज्जागिलः - उज्जागिला
अप्
उज्जागलः
उज्जागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः