कृदन्तरूपाणि - उत् + गॄ + णिच्+सन् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उज्जिगारयिषणम्
अनीयर्
उज्जिगारयिषणीयः - उज्जिगारयिषणीया
ण्वुल्
उज्जिगारयिषकः - उज्जिगारयिषिका
तुमुँन्
उज्जिगारयिषितुम्
तव्य
उज्जिगारयिषितव्यः - उज्जिगारयिषितव्या
तृच्
उज्जिगारयिषिता - उज्जिगारयिषित्री
ल्यप्
उज्जिगारयिष्य
क्तवतुँ
उज्जिगारयिषितवान् - उज्जिगारयिषितवती
क्त
उज्जिगारयिषितः - उज्जिगारयिषिता
शतृँ
उज्जिगारयिषन् - उज्जिगारयिषन्ती
शानच्
उज्जिगारयिषमाणः - उज्जिगारयिषमाणा
यत्
उज्जिगारयिष्यः - उज्जिगारयिष्या
अच्
उज्जिगारयिषः - उज्जिगारयिषा
घञ्
उज्जिगारयिषः
उज्जिगारयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः