कृदन्तरूपाणि - उत् + गॄ - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्गलनम् / उद्गरणम्
अनीयर्
उद्गलनीयः / उद्गरणीयः - उद्गलनीया / उद्गरणीया
ण्वुल्
उद्गालकः / उद्गारकः - उद्गालिका / उद्गारिका
तुमुँन्
उद्गलीतुम् / उद्गरीतुम् / उद्गलितुम् / उद्गरितुम्
तव्य
उद्गलीतव्यः / उद्गरीतव्यः / उद्गलितव्यः / उद्गरितव्यः - उद्गलीतव्या / उद्गरीतव्या / उद्गलितव्या / उद्गरितव्या
तृच्
उद्गलीता / उद्गरीता / उद्गलिता / उद्गरिता - उद्गलीत्री / उद्गरीत्री / उद्गलित्री / उद्गरित्री
ल्यप्
उद्गीर्य
क्तवतुँ
उद्गीर्णवान् - उद्गीर्णवती
क्त
उद्गीर्णः - उद्गीर्णा
शतृँ
उद्गिरन् - उद्गिरन्ती / उद्गिरती
ण्यत्
उद्गार्यः - उद्गार्या
अच्
उद्गलः / उद्गरः - उद्गला - उद्गरी
घञ्
उद्गालः / उद्गारः
क्तिन्
उद्गीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः