कृदन्तरूपाणि - परा + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराजागलनम्
अनीयर्
पराजागलनीयः - पराजागलनीया
ण्वुल्
पराजागालकः - पराजागालिका
तुमुँन्
पराजागलीतुम् / पराजागलितुम्
तव्य
पराजागलीतव्यः / पराजागलितव्यः - पराजागलीतव्या / पराजागलितव्या
तृच्
पराजागलीता / पराजागलिता - पराजागलीत्री / पराजागलित्री
ल्यप्
पराजागिल्य
क्तवतुँ
पराजागिलीतवान् / पराजागिलितवान् - पराजागिलीतवती / पराजागिलितवती
क्त
पराजागिलीतः / पराजागिलितः - पराजागिलीता / पराजागिलिता
शतृँ
पराजागिलन् - पराजागिलती
ण्यत्
पराजागाल्यः - पराजागाल्या
अच्
पराजागिलः - पराजागिला
अप्
पराजागलः
पराजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः