कृदन्तरूपाणि - प्रति + गॄ + यङ्लुक् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजागलनम्
अनीयर्
प्रतिजागलनीयः - प्रतिजागलनीया
ण्वुल्
प्रतिजागालकः - प्रतिजागालिका
तुमुँन्
प्रतिजागलीतुम् / प्रतिजागलितुम्
तव्य
प्रतिजागलीतव्यः / प्रतिजागलितव्यः - प्रतिजागलीतव्या / प्रतिजागलितव्या
तृच्
प्रतिजागलीता / प्रतिजागलिता - प्रतिजागलीत्री / प्रतिजागलित्री
ल्यप्
प्रतिजागिल्य
क्तवतुँ
प्रतिजागिलीतवान् / प्रतिजागिलितवान् - प्रतिजागिलीतवती / प्रतिजागिलितवती
क्त
प्रतिजागिलीतः / प्रतिजागिलितः - प्रतिजागिलीता / प्रतिजागिलिता
शतृँ
प्रतिजागिलन् - प्रतिजागिलती
ण्यत्
प्रतिजागाल्यः - प्रतिजागाल्या
अच्
प्रतिजागिलः - प्रतिजागिला
अप्
प्रतिजागलः
प्रतिजागला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः