कृदन्तरूपाणि - अधि + गॄ - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिगलनम् / अधिगरणम्
अनीयर्
अधिगलनीयः / अधिगरणीयः - अधिगलनीया / अधिगरणीया
ण्वुल्
अधिगालकः / अधिगारकः - अधिगालिका / अधिगारिका
तुमुँन्
अधिगलीतुम् / अधिगरीतुम् / अधिगलितुम् / अधिगरितुम्
तव्य
अधिगलीतव्यः / अधिगरीतव्यः / अधिगलितव्यः / अधिगरितव्यः - अधिगलीतव्या / अधिगरीतव्या / अधिगलितव्या / अधिगरितव्या
तृच्
अधिगलीता / अधिगरीता / अधिगलिता / अधिगरिता - अधिगलीत्री / अधिगरीत्री / अधिगलित्री / अधिगरित्री
ल्यप्
अधिगीर्य
क्तवतुँ
अधिगीर्णवान् - अधिगीर्णवती
क्त
अधिगीर्णः - अधिगीर्णा
शतृँ
अधिगिरन् - अधिगिरन्ती / अधिगिरती
ण्यत्
अधिगार्यः - अधिगार्या
अच्
अधिगलः / अधिगरः - अधिगला - अधिगरी
अप्
अधिगलः / अधिगरः
क्तिन्
अधिगीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः