कृदन्तरूपाणि - वि + गॄ - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विगलनम् / विगरणम्
अनीयर्
विगलनीयः / विगरणीयः - विगलनीया / विगरणीया
ण्वुल्
विगालकः / विगारकः - विगालिका / विगारिका
तुमुँन्
विगलीतुम् / विगरीतुम् / विगलितुम् / विगरितुम्
तव्य
विगलीतव्यः / विगरीतव्यः / विगलितव्यः / विगरितव्यः - विगलीतव्या / विगरीतव्या / विगलितव्या / विगरितव्या
तृच्
विगलीता / विगरीता / विगलिता / विगरिता - विगलीत्री / विगरीत्री / विगलित्री / विगरित्री
ल्यप्
विगीर्य
क्तवतुँ
विगीर्णवान् - विगीर्णवती
क्त
विगीर्णः - विगीर्णा
शतृँ
विगिरन् - विगिरन्ती / विगिरती
ण्यत्
विगार्यः - विगार्या
अच्
विगलः / विगरः - विगला - विगरी
अप्
विगलः / विगरः
क्तिन्
विगीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः