कृदन्तरूपाणि - परि + गॄ - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिगलनम् / परिगरणम्
अनीयर्
परिगलनीयः / परिगरणीयः - परिगलनीया / परिगरणीया
ण्वुल्
परिगालकः / परिगारकः - परिगालिका / परिगारिका
तुमुँन्
परिगलीतुम् / परिगरीतुम् / परिगलितुम् / परिगरितुम्
तव्य
परिगलीतव्यः / परिगरीतव्यः / परिगलितव्यः / परिगरितव्यः - परिगलीतव्या / परिगरीतव्या / परिगलितव्या / परिगरितव्या
तृच्
परिगलीता / परिगरीता / परिगलिता / परिगरिता - परिगलीत्री / परिगरीत्री / परिगलित्री / परिगरित्री
ल्यप्
परिगीर्य
क्तवतुँ
परिगीर्णवान् - परिगीर्णवती
क्त
परिगीर्णः - परिगीर्णा
शतृँ
परिगिरन् - परिगिरन्ती / परिगिरती
ण्यत्
परिगार्यः - परिगार्या
अच्
परिगलः / परिगरः - परिगला - परिगरी
अप्
परिगलः / परिगरः
क्तिन्
परिगीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः