कृदन्तरूपाणि - अति + गॄ - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिगलनम् / अतिगरणम्
अनीयर्
अतिगलनीयः / अतिगरणीयः - अतिगलनीया / अतिगरणीया
ण्वुल्
अतिगालकः / अतिगारकः - अतिगालिका / अतिगारिका
तुमुँन्
अतिगलीतुम् / अतिगरीतुम् / अतिगलितुम् / अतिगरितुम्
तव्य
अतिगलीतव्यः / अतिगरीतव्यः / अतिगलितव्यः / अतिगरितव्यः - अतिगलीतव्या / अतिगरीतव्या / अतिगलितव्या / अतिगरितव्या
तृच्
अतिगलीता / अतिगरीता / अतिगलिता / अतिगरिता - अतिगलीत्री / अतिगरीत्री / अतिगलित्री / अतिगरित्री
ल्यप्
अतिगीर्य
क्तवतुँ
अतिगीर्णवान् - अतिगीर्णवती
क्त
अतिगीर्णः - अतिगीर्णा
शतृँ
अतिगिरन् - अतिगिरन्ती / अतिगिरती
ण्यत्
अतिगार्यः - अतिगार्या
अच्
अतिगलः / अतिगरः - अतिगला - अतिगरी
अप्
अतिगलः / अतिगरः
क्तिन्
अतिगीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः