कृदन्तरूपाणि - परि + गॄ + सन् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिजिगलिषणम् / परिजिगरिषणम्
अनीयर्
परिजिगलिषणीयः / परिजिगरिषणीयः - परिजिगलिषणीया / परिजिगरिषणीया
ण्वुल्
परिजिगलिषकः / परिजिगरिषकः - परिजिगलिषिका / परिजिगरिषिका
तुमुँन्
परिजिगलिषितुम् / परिजिगरिषितुम्
तव्य
परिजिगलिषितव्यः / परिजिगरिषितव्यः - परिजिगलिषितव्या / परिजिगरिषितव्या
तृच्
परिजिगलिषिता / परिजिगरिषिता - परिजिगलिषित्री / परिजिगरिषित्री
ल्यप्
परिजिगलिष्य / परिजिगरिष्य
क्तवतुँ
परिजिगलिषितवान् / परिजिगरिषितवान् - परिजिगलिषितवती / परिजिगरिषितवती
क्त
परिजिगलिषितः / परिजिगरिषितः - परिजिगलिषिता / परिजिगरिषिता
शतृँ
परिजिगलिषन् / परिजिगरिषन् - परिजिगलिषन्ती / परिजिगरिषन्ती
यत्
परिजिगलिष्यः / परिजिगरिष्यः - परिजिगलिष्या / परिजिगरिष्या
अच्
परिजिगलिषः / परिजिगरिषः - परिजिगलिषा - परिजिगरिषा
घञ्
परिजिगलिषः / परिजिगरिषः
परिजिगलिषा / परिजिगरिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः