कृदन्तरूपाणि - गॄ + सन् - गॄ निगरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिगलिषणम् / जिगरिषणम्
अनीयर्
जिगलिषणीयः / जिगरिषणीयः - जिगलिषणीया / जिगरिषणीया
ण्वुल्
जिगलिषकः / जिगरिषकः - जिगलिषिका / जिगरिषिका
तुमुँन्
जिगलिषितुम् / जिगरिषितुम्
तव्य
जिगलिषितव्यः / जिगरिषितव्यः - जिगलिषितव्या / जिगरिषितव्या
तृच्
जिगलिषिता / जिगरिषिता - जिगलिषित्री / जिगरिषित्री
क्त्वा
जिगलिषित्वा / जिगरिषित्वा
क्तवतुँ
जिगलिषितवान् / जिगरिषितवान् - जिगलिषितवती / जिगरिषितवती
क्त
जिगलिषितः / जिगरिषितः - जिगलिषिता / जिगरिषिता
शतृँ
जिगलिषन् / जिगरिषन् - जिगलिषन्ती / जिगरिषन्ती
यत्
जिगलिष्यः / जिगरिष्यः - जिगलिष्या / जिगरिष्या
अच्
जिगलिषः / जिगरिषः - जिगलिषा - जिगरिषा
घञ्
जिगलिषः / जिगरिषः
जिगलिषा / जिगरिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः