कृदन्तरूपाणि - परि + अधि + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यधिधानम्
अनीयर्
पर्यधिधानीयः - पर्यधिधानीया
ण्वुल्
पर्यधिधायकः - पर्यधिधायिका
तुमुँन्
पर्यधिधातुम्
तव्य
पर्यधिधातव्यः - पर्यधिधातव्या
तृच्
पर्यधिधाता - पर्यधिधात्री
ल्यप्
पर्यधिधाय
क्तवतुँ
पर्यधिहितवान् - पर्यधिहितवती
क्त
पर्यधिहितः - पर्यधिहिता
शतृँ
पर्यधिदधत् / पर्यधिदधद् - पर्यधिदधती
शानच्
पर्यधिदधानः - पर्यधिदधाना
यत्
पर्यधिधेयः - पर्यधिधेया
घञ्
पर्यधिधायः
पर्यधिधः - पर्यधिधा
अङ्
पर्यधिधा


सनादि प्रत्ययाः

उपसर्गाः