कृदन्तरूपाणि - उप + सम् + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसन्धानम् / उपसंधानम्
अनीयर्
उपसन्धानीयः / उपसंधानीयः - उपसन्धानीया / उपसंधानीया
ण्वुल्
उपसन्धायकः / उपसंधायकः - उपसन्धायिका / उपसंधायिका
तुमुँन्
उपसन्धातुम् / उपसंधातुम्
तव्य
उपसन्धातव्यः / उपसंधातव्यः - उपसन्धातव्या / उपसंधातव्या
तृच्
उपसन्धाता / उपसंधाता - उपसन्धात्री / उपसंधात्री
ल्यप्
उपसन्धाय / उपसंधाय
क्तवतुँ
उपसंहितवान् - उपसंहितवती
क्त
उपसंहितः - उपसंहिता
शतृँ
उपसन्दधत् / उपसन्दधद् / उपसंदधत् / उपसंदधद् - उपसन्दधती / उपसंदधती
शानच्
उपसन्दधानः / उपसंदधानः - उपसन्दधाना / उपसंदधाना
यत्
उपसन्धेयः / उपसंधेयः - उपसन्धेया / उपसंधेया
घञ्
उपसन्धायः / उपसंधायः
उपसन्धः / उपसंधः - उपसन्धा / उपसंधा
अङ्
उपसन्धा / उपसंधा


सनादि प्रत्ययाः

उपसर्गाः



गतयः