कृदन्तरूपाणि - अनु + सम् + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसन्धानम् / अनुसंधानम्
अनीयर्
अनुसन्धानीयः / अनुसंधानीयः - अनुसन्धानीया / अनुसंधानीया
ण्वुल्
अनुसन्धायकः / अनुसंधायकः - अनुसन्धायिका / अनुसंधायिका
तुमुँन्
अनुसन्धातुम् / अनुसंधातुम्
तव्य
अनुसन्धातव्यः / अनुसंधातव्यः - अनुसन्धातव्या / अनुसंधातव्या
तृच्
अनुसन्धाता / अनुसंधाता - अनुसन्धात्री / अनुसंधात्री
ल्यप्
अनुसन्धाय / अनुसंधाय
क्तवतुँ
अनुसंहितवान् - अनुसंहितवती
क्त
अनुसंहितः - अनुसंहिता
शतृँ
अनुसन्दधत् / अनुसन्दधद् / अनुसंदधत् / अनुसंदधद् - अनुसन्दधती / अनुसंदधती
शानच्
अनुसन्दधानः / अनुसंदधानः - अनुसन्दधाना / अनुसंदधाना
यत्
अनुसन्धेयः / अनुसंधेयः - अनुसन्धेया / अनुसंधेया
घञ्
अनुसन्धायः / अनुसंधायः
अनुसन्धः / अनुसंधः - अनुसन्धा / अनुसंधा
अङ्
अनुसन्धा / अनुसंधा


सनादि प्रत्ययाः

उपसर्गाः



गतयः