कृदन्तरूपाणि - सम् + वि + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविधानम् / संविधानम्
अनीयर्
सव्ँविधानीयः / संविधानीयः - सव्ँविधानीया / संविधानीया
ण्वुल्
सव्ँविधायकः / संविधायकः - सव्ँविधायिका / संविधायिका
तुमुँन्
सव्ँविधातुम् / संविधातुम्
तव्य
सव्ँविधातव्यः / संविधातव्यः - सव्ँविधातव्या / संविधातव्या
तृच्
सव्ँविधाता / संविधाता - सव्ँविधात्री / संविधात्री
ल्यप्
सव्ँविधाय / संविधाय
क्तवतुँ
सव्ँविहितवान् / संविहितवान् - सव्ँविहितवती / संविहितवती
क्त
सव्ँविहितः / संविहितः - सव्ँविहिता / संविहिता
शतृँ
सव्ँविदधत् / सव्ँविदधद् / संविदधत् / संविदधद् - सव्ँविदधती / संविदधती
शानच्
सव्ँविदधानः / संविदधानः - सव्ँविदधाना / संविदधाना
यत्
सव्ँविधेयः / संविधेयः - सव्ँविधेया / संविधेया
घञ्
सव्ँविधायः / संविधायः
सव्ँविधः / संविधः - सव्ँविधा / संविधा
अङ्
सव्ँविधा / संविधा


सनादि प्रत्ययाः

उपसर्गाः