कृदन्तरूपाणि - परा + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराधानम्
अनीयर्
पराधानीयः - पराधानीया
ण्वुल्
पराधायकः - पराधायिका
तुमुँन्
पराधातुम्
तव्य
पराधातव्यः - पराधातव्या
तृच्
पराधाता - पराधात्री
ल्यप्
पराधाय
क्तवतुँ
पराहितवान् - पराहितवती
क्त
पराहितः - पराहिता
शतृँ
परादधत् / परादधद् - परादधती
शानच्
परादधानः - परादधाना
यत्
पराधेयः - पराधेया
घञ्
पराधायः
पराधः - पराधा
अङ्
पराधा


सनादि प्रत्ययाः

उपसर्गाः