कृदन्तरूपाणि - अप + सम् + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपसन्धानम् / अपसंधानम्
अनीयर्
अपसन्धानीयः / अपसंधानीयः - अपसन्धानीया / अपसंधानीया
ण्वुल्
अपसन्धायकः / अपसंधायकः - अपसन्धायिका / अपसंधायिका
तुमुँन्
अपसन्धातुम् / अपसंधातुम्
तव्य
अपसन्धातव्यः / अपसंधातव्यः - अपसन्धातव्या / अपसंधातव्या
तृच्
अपसन्धाता / अपसंधाता - अपसन्धात्री / अपसंधात्री
ल्यप्
अपसन्धाय / अपसंधाय
क्तवतुँ
अपसंहितवान् - अपसंहितवती
क्त
अपसंहितः - अपसंहिता
शतृँ
अपसन्दधत् / अपसन्दधद् / अपसंदधत् / अपसंदधद् - अपसन्दधती / अपसंदधती
शानच्
अपसन्दधानः / अपसंदधानः - अपसन्दधाना / अपसंदधाना
यत्
अपसन्धेयः / अपसंधेयः - अपसन्धेया / अपसंधेया
घञ्
अपसन्धायः / अपसंधायः
अपसन्धः / अपसंधः - अपसन्धा / अपसंधा
अङ्
अपसन्धा / अपसंधा


सनादि प्रत्ययाः

उपसर्गाः



गतयः