कृदन्तरूपाणि - सम् + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्धानम् / संधानम्
अनीयर्
सन्धानीयः / संधानीयः - सन्धानीया / संधानीया
ण्वुल्
सन्धायकः / संधायकः - सन्धायिका / संधायिका
तुमुँन्
सन्धातुम् / संधातुम्
तव्य
सन्धातव्यः / संधातव्यः - सन्धातव्या / संधातव्या
तृच्
सन्धाता / संधाता - सन्धात्री / संधात्री
ल्यप्
सन्धाय / संधाय
क्तवतुँ
संहितवान् - संहितवती
क्त
संहितः - संहिता
शतृँ
सन्दधत् / सन्दधद् / संदधत् / संदधद् - सन्दधती / संदधती
शानच्
सन्दधानः / संदधानः - सन्दधाना / संदधाना
यत्
सन्धेयः / संधेयः - सन्धेया / संधेया
घञ्
सन्धायः / संधायः
सन्धः / संधः - सन्धा / संधा
अङ्
सन्धा / संधा


सनादि प्रत्ययाः

उपसर्गाः



गतयः